People who are crazy enough to think they can change the world are the ones who do. -Apple
Your subscription could not be saved. Please try again.
Your subscription to raagabox has been successful.

A sample of other songs in raagabox lyrics * 4 *

Sri Ramaraksha Stotram
Tag: carnatic
Audio: https://music.youtube.com/watch?v=CB-nnfEM3OY
Video:
ōṃ asya śrī rāmarakṣā stōtramantrasya
budhakauśika ṛṣiḥ
śrī sītārāma chandrōdēvatā
anuṣṭup Chandaḥ
sītā śaktiḥ
śrīmad hanumān kīlakam
śrīrāmachandra prītyarthē rāmarakṣā stōtrajapē viniyōgaḥ ॥

dhyānam
dhyāyēdājānubāhuṃ dhṛtaśara dhanuṣaṃ baddha padmāsanasthaṃ
pītaṃ vāsōvasānaṃ navakamala daḻasparthi nētraṃ prasannam ।
vāmāṅkārūḍha sītāmukha kamalamilallōchanaṃ nīradābhaṃ
nānālaṅkāra dīptaṃ dadhatamuru jaṭāmaṇḍalaṃ rāmachandram ॥

stōtram
charitaṃ raghunāthasya śatakōṭi pravistaram ।
ēkaikamakṣaraṃ puṃsāṃ mahāpātaka nāśanam ॥ 1 ॥

dhyātvā nīlōtpala śyāmaṃ rāmaṃ rājīvalōchanam ।
jānakī lakṣmaṇōpētaṃ jaṭāmukuṭa maṇḍitam ॥ 2 ॥

sāsitūṇa dhanurbāṇa pāṇiṃ naktaṃ charāntakam ।
svalīlayā jagattrātu māvirbhūtamajaṃ vibhum ॥ 3 ॥

rāmarakṣāṃ paṭhētprājñaḥ pāpaghnīṃ sarvakāmadām ।
śirō mē rāghavaḥ pātu phālaṃ (bhālaṃ) daśarathātmajaḥ ॥ 4 ॥

kausalyēyō dṛśaupātu viśvāmitrapriyaḥ śṛtī ।
ghrāṇaṃ pātu makhatrātā mukhaṃ saumitrivatsalaḥ ॥ 5 ॥

jihvāṃ vidyānidhiḥ pātu kaṇṭhaṃ bharatavanditaḥ ।
skandhau divyāyudhaḥ pātu bhujau bhagnēśakārmukaḥ ॥ 6 ॥

karau sītāpatiḥ pātu hṛdayaṃ jāmadagnyajit ।
madhyaṃ pātu kharadhvaṃsī nābhiṃ jāmbavadāśrayaḥ ॥ 7 ॥

sugrīvēśaḥ kaṭiṃ pātu sakthinī hanumat-prabhuḥ ।
ūrū raghūttamaḥ pātu rakṣaḥkula vināśakṛt ॥ 8 ॥

jānunī sētukṛt-pātu jaṅghē daśamukhāntakaḥ ।
pādau vibhīṣaṇaśrīdaḥ pātu rāmōkhilaṃ vapuḥ ॥ 9 ॥

ētāṃ rāmabalōpētāṃ rakṣāṃ yaḥ sukṛtī paṭhēt ।
sa chirāyuḥ sukhī putrī vijayī vinayī bhavēt ॥ 10 ॥

pātāḻa-bhūtala-vyōma-chāriṇa-śchadma-chāriṇaḥ ।
na draṣṭumapi śaktāstē rakṣitaṃ rāmanāmabhiḥ ॥ 11 ॥

rāmēti rāmabhadrēti rāmachandrēti vā smaran ।
narō na lipyatē pāpairbhuktiṃ muktiṃ cha vindati ॥ 12 ॥

jagajjaitraika mantrēṇa rāmanāmnābhi rakṣitam ।
yaḥ kaṇṭhē dhārayēttasya karasthāḥ sarvasiddhayaḥ ॥ 13 ॥

vajrapañjara nāmēdaṃ yō rāmakavachaṃ smarēt ।
avyāhatājñaḥ sarvatra labhatē jayamaṅgaḻam ॥ 14 ॥

ādiṣṭavān-yathā svapnē rāmarakṣāmimāṃ haraḥ ।
tathā likhitavān-prātaḥ prabuddhau budhakauśikaḥ ॥ 15 ॥

ārāmaḥ kalpavṛkṣāṇāṃ virāmaḥ sakalāpadām ।
abhirāma-strilōkānāṃ rāmaḥ śrīmān sa naḥ prabhuḥ ॥ 16 ॥

taruṇau rūpasampannau sukumārau mahābalau ।
puṇḍarīka viśālākṣau chīrakṛṣṇājināmbarau ॥ 17 ॥

phalamūlāśinau dāntau tāpasau brahmachāriṇau ।
putrau daśarathasyaitau bhrātarau rāmalakṣmaṇau ॥ 18 ॥

śaraṇyau sarvasattvānāṃ śrēṣṭhau sarvadhanuṣmatām ।
rakṣaḥkula nihantārau trāyētāṃ nō raghūttamau ॥ 19 ॥

ātta sajya dhanuṣā viṣuspṛśā vakṣayāśuga niṣaṅga saṅginau ।
rakṣaṇāya mama rāmalakṣaṇāvagrataḥ pathi sadaiva gachChatām ॥ 20 ॥

sannaddhaḥ kavachī khaḍgī chāpabāṇadharō yuvā ।
gachChan manōrathānnaścha (manōrathōsmākaṃ) rāmaḥ pātu sa lakṣmaṇaḥ ॥ 21 ॥

rāmō dāśarathi śśūrō lakṣmaṇānucharō balī ।
kākutsaḥ puruṣaḥ pūrṇaḥ kausalyēyō raghūttamaḥ ॥ 22 ॥

vēdāntavēdyō yajñēśaḥ purāṇa puruṣōttamaḥ ।
jānakīvallabhaḥ śrīmānapramēya parākramaḥ ॥ 23 ॥

ityētāni japēnnityaṃ madbhaktaḥ śraddhayānvitaḥ ।
aśvamēdhādhikaṃ puṇyaṃ samprāpnōti na saṃśayaḥ ॥ 24 ॥

rāmaṃ dūrvādaḻa śyāmaṃ padmākṣaṃ pītavāsasam ।
stuvanti nābhi-rdivyai-rnatē saṃsāriṇō narāḥ ॥ 25 ॥

rāmaṃ lakṣmaṇa pūrvajaṃ raghuvaraṃ sītāpatiṃ sundaram
kākutsthaṃ karuṇārṇavaṃ guṇanidhiṃ viprapriyaṃ dhārmikam ।
rājēndraṃ satyasandhaṃ daśarathatanayaṃ śyāmalaṃ śāntamūrtim
vandē lōkābhirāmaṃ raghukula tilakaṃ rāghavaṃ rāvaṇārim ॥ 26 ॥

rāmāya rāmabhadrāya rāmachandrāya vēdhasē ।
raghunāthāya nāthāya sītāyāḥ patayē namaḥ ॥ 27 ॥

śrīrāma rāma raghunandana rāma rāma
śrīrāma rāma bharatāgraja rāma rāma ।
śrīrāma rāma raṇakarkaśa rāma rāma
śrīrāma rāma śaraṇaṃ bhava rāma rāma ॥ 28 ॥

śrīrāma chandra charaṇau manasā smarāmi
śrīrāma chandra charaṇau vachasā gṛhṇāmi ।
śrīrāma chandra charaṇau śirasā namāmi
śrīrāma chandra charaṇau śaraṇaṃ prapadyē ॥ 29 ॥

mātā rāmō mat-pitā rāmachandraḥ
svāmī rāmō mat-sakhā rāmachandraḥ ।
sarvasvaṃ mē rāmachandrō dayāḻuḥ
nānyaṃ jānē naiva jānē na jānē ॥ 30 ॥

dakṣiṇē lakṣmaṇō yasya vāmē cha (tu) janakātmajā ।
puratō mārutiryasya taṃ vandē raghunandanam ॥ 31 ॥

lōkābhirāmaṃ raṇaraṅgadhīraṃ
rājīvanētraṃ raghuvaṃśanātham ।
kāruṇyarūpaṃ karuṇākaraṃ taṃ
śrīrāmachandraṃ śaraṇyaṃ prapadyē ॥ 32 ॥

manōjavaṃ māruta tulya vēgaṃ
jitēndriyaṃ buddhimatāṃ variṣṭam ।
vātātmajaṃ vānarayūtha mukhyaṃ
śrīrāmadūtaṃ śaraṇaṃ prapadyē ॥ 33 ॥

kūjantaṃ rāmarāmēti madhuraṃ madhurākṣaram ।
āruhyakavitā śākhāṃ vandē vālmīki kōkilam ॥ 34 ॥

āpadāmapahartāraṃ dātāraṃ sarvasampadām ।
lōkābhirāmaṃ śrīrāmaṃ bhūyōbhūyō namāmyaham ॥ 35 ॥

bharjanaṃ bhavabījānāmarjanaṃ sukhasampadām ।
tarjanaṃ yamadūtānāṃ rāma rāmēti garjanam ॥ 36 ॥

rāmō rājamaṇiḥ sadā vijayatē rāmaṃ ramēśaṃ bhajē
rāmēṇābhihatā niśācharachamū rāmāya tasmai namaḥ ।
rāmānnāsti parāyaṇaṃ parataraṃ rāmasya dāsōsmyahaṃ
rāmē chittalayaḥ sadā bhavatu mē bhō rāma māmuddhara ॥ 37 ॥

śrīrāma rāma rāmēti ramē rāmē manōramē ।
sahasranāma tattulyaṃ rāma nāma varānanē ॥ 38 ॥

iti śrībudhakauśikamuni virachitaṃ śrīrāma rakṣāstōtraṃ sampūrṇam ।

śrīrāma jayarāma jayajayarāma ।
Bajrang Baan - Hanuman Stotram
Lyricist: Sant Tulasidas
Tag: carnatic
Audio: https://music.youtube.com/watch?v=1TI1UjP5Fdg
Video:
॥ Doha ॥
Nishchaya Prema Pratiti Te,Binaya Karai Sanamana।
Tehi Ke Karaja Sakala Shubha,Siddha Karai Hanuman॥

॥ Chaupai ॥
Jaya Hanumanta Santa Hitakari।Suni Lijai Prabhu Araja Hamari॥
Jan Ke Kaja Vilamba Na Kijai।Atura Dauri Maha Sukha Dijai॥

Jaise Kudi Sindhu Wahi Para।Surasa Badana Paithi Bistara॥
Age Jaya Lankini Roka।Marehu Lata Gai Sura Loka॥

Jaya Vibhishana Ko Sukha Dinha।Sita Nirakhi Parama Pada Linha॥
Baga Ujari Sindhu Maham Bora।Ati Atura Yama Katara Tora॥

Akshaya Kumara Mari Sanhara।Luma Lapeti Lanka Ko Jara॥
Laha Samana Lanka Jari Gai।Jaya Jaya Dhuni Sura Pura Maham Bhai॥

Aba Vilamba Kehi Karana Swami।Kripa Karahun Ura Antaryami॥
Jaya Jaya Lakshmana Prana Ke Data।Atura Hoi Dukha Karahun Nipata॥

Jai Giridhara Jai Jai Sukha Sagara।Sura Samuha Samaratha Bhatanagara॥
Om Hanu Hanu Hanu Hanu Hanumanta Hathile।Bairihin Maru Bajra Ki Kile॥

Gada Bajra Lai Bairihin Maro।Maharaja Prabhu Dasa Ubaro॥
Omkara Hunkara Mahaprabhu Dhavo।Bajra Gada Hanu Vilamba Na Lavo॥

Om Hrim Hrim Hrim Hanumanta Kapisa।Om Hum Hum Hum Hanu Ari Ura Shisha॥
Satya Hou Hari Shapatha Payake।Ramaduta Dharu Maru Dhaya Ke॥

Jaya Jaya Jaya Hanumanta Agadha।Dukha Pavata Jana Kehi Aparadha॥
Puja Japa Tapa Nema Achara।Nahin Janata Kachhu Dasa Tumhara॥

Vana Upavana Maga Giri Griha Mahin।Tumare Bala Hama Darapata Nahin॥
Paya Paraun Kara Jori Manavon।Yaha Avasara Aba Kehi Goharavon॥

Jaya Anjani Kumara Balavanta।Shankara Suvana Dhira Hanumanta॥
Badana Karala Kala Kula Ghalaka।Rama Sahaya Sada Pratipalaka॥

Bhuta Preta Pishacha Nishachara।Agni Baitala Kala Marimara॥
Inhen Maru Tohi Shapatha Rama Ki।Rakhu Natha Marajada Nama Ki॥

Janakasuta Hari Dasa Kahavo।Taki Shapatha Vilamba Na Lavo॥
Jai Jai Jai Dhuni Hota Akasha।Sumirata Hota Dusaha Dukha Nasha॥

Charana Sharana Kari Jori Manavon।Yahi Avasara Aba Kehi Goharavon॥
Uthu Uthu Chalu Tohin Rama Duhai।Panya Paraun Kara Jori Manai॥

Om Chan Chan Chan Chan Chapala Chalanta।Om Hanu Hanu Hanu Hanu Hanumanta॥
Om Han Han Hanka Deta Kapi Chanchala।Om San San Sahama Parane Khala Dala॥

Apane Jana Ko Turata Ubaro।Sumirata Hoya Ananda Hamaro॥
Yahi Bajrang Baan Jehi Maro।Tahi Kaho Phira Kauna Ubaro॥

Patha Karai Bajrang Baan Ki।Hanumata Raksha Karai Prana Ki॥
Yaha Bajrang Baan Jo Japai।Tehi Te Bhuta Preta Saba Kampe॥
Dhupa Deya Aru Japai Hamesha।Take Tana Nahin Rahe Kalesha॥

॥ Doha ॥
Prema Pratitin Kapi Bhajai,Sada Dharai Ura Dhyana।
Tehi Ke Karaja Sakala Shubha,Siddha Karai Hanuman॥
Sada Namami Shankaram Shivam
Lyricist: Anil Divya Kumar
Tag: carnatic
Audio: https://music.youtube.com/watch?v=bUgKkU23bbY
Video:
/// Om Namah Shivaya ///

Natanam Manandam Taandavam Bhauvanam Omkaram Saagaram
Nirantaram Bhasma Bhushitanga Paapaharam
Akhanda Panchakshara Mantro Bhavitham
Sada Namami Shankaram Shivam(2)


/// Om Namah Shivaya ///


Vibhum Trilochanam Nagendra Dhaarinam
Vimukthi Dayakam Shubha Shakti Naayakam
Sabha Pathesha Trailokya Nardham Maheswaram Sashvatham Shivam
Sada Namami Shankaram Shivam(2)

Gangadhara Santashoda Lingodbhava Sarva Papa Haranam Varadam Sukhadam
Dum Dum Tara Damarunadha Thom Thom Tana Gana Mrudanga Natanam Sharanam Pranavam

Niranjanam Soungyalochanam Kapalamalika Dharam Muni Surarchitam Shivam

Jagat Priyam Shivam Paramesha Ishwaram
Anantakoti Yogibrinda Vandyamishwaram
Sada Namami Shankaram Shivam(2)

/// Om Namah Shivaya ///
Deepanjali
Lyricist: Divya Anilkumar
Tag: carnatic
Audio: https://music.youtube.com/watch?v=6GNEvNTiwYU
Video:
Anupamamathi Sukha Bhaavam
Amruthamatheetha Sumodam
Shruthilayavirachithamathulitha Geethika Thavakara Veenayilathirasa Cheethalamaay
Devi Bhagyam Saayuujyam

Chandana Raavithilindu Kalebara Deepam
Sumavadana Komalam
Manthramanohara Gandha Sumelitha Haaram
Nava Nalina Mrudula
Vedasaara Sama Lalithagunam Thava Kanakadhaara Vinodam
Vasudha Deeptha Vara Kamaladevi Mama Janani Harini Surabhi

Hariguna Bhava Sevithe Athivimale
Anaghamoraathma Deepamaniyukanee
Thava Modaavesha Jaalam Indrajaalam Shreyam
Suravaadya Ghoshapriye
Varadaana Bhagyaprade
Praramakaruna bhava duritha nivaarini Bhuvanamakhila sukha naamam

Priyakara Vesha Bhooshithe Hari Nilaye
Asulabhamaathma Bodhageethamarulukanee
Thava Leelalola Bhaavam Jeeva Bhaavam Moham
Sthira Sidhi Budhiprade
Jaya Namaghoshapriye
Prakrithi Vikrithi Varamahathi Mahanidhi Charana Kamalamathi Bhaagyam